Declension table of ?trailokyaprabhava

Deva

MasculineSingularDualPlural
Nominativetrailokyaprabhavaḥ trailokyaprabhavau trailokyaprabhavāḥ
Vocativetrailokyaprabhava trailokyaprabhavau trailokyaprabhavāḥ
Accusativetrailokyaprabhavam trailokyaprabhavau trailokyaprabhavān
Instrumentaltrailokyaprabhaveṇa trailokyaprabhavābhyām trailokyaprabhavaiḥ trailokyaprabhavebhiḥ
Dativetrailokyaprabhavāya trailokyaprabhavābhyām trailokyaprabhavebhyaḥ
Ablativetrailokyaprabhavāt trailokyaprabhavābhyām trailokyaprabhavebhyaḥ
Genitivetrailokyaprabhavasya trailokyaprabhavayoḥ trailokyaprabhavāṇām
Locativetrailokyaprabhave trailokyaprabhavayoḥ trailokyaprabhaveṣu

Compound trailokyaprabhava -

Adverb -trailokyaprabhavam -trailokyaprabhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria