Declension table of ?trailokyādhipatya

Deva

NeuterSingularDualPlural
Nominativetrailokyādhipatyam trailokyādhipatye trailokyādhipatyāni
Vocativetrailokyādhipatya trailokyādhipatye trailokyādhipatyāni
Accusativetrailokyādhipatyam trailokyādhipatye trailokyādhipatyāni
Instrumentaltrailokyādhipatyena trailokyādhipatyābhyām trailokyādhipatyaiḥ
Dativetrailokyādhipatyāya trailokyādhipatyābhyām trailokyādhipatyebhyaḥ
Ablativetrailokyādhipatyāt trailokyādhipatyābhyām trailokyādhipatyebhyaḥ
Genitivetrailokyādhipatyasya trailokyādhipatyayoḥ trailokyādhipatyānām
Locativetrailokyādhipatye trailokyādhipatyayoḥ trailokyādhipatyeṣu

Compound trailokyādhipatya -

Adverb -trailokyādhipatyam -trailokyādhipatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria