Declension table of ?traigartaka

Deva

NeuterSingularDualPlural
Nominativetraigartakam traigartake traigartakāni
Vocativetraigartaka traigartake traigartakāni
Accusativetraigartakam traigartake traigartakāni
Instrumentaltraigartakena traigartakābhyām traigartakaiḥ
Dativetraigartakāya traigartakābhyām traigartakebhyaḥ
Ablativetraigartakāt traigartakābhyām traigartakebhyaḥ
Genitivetraigartakasya traigartakayoḥ traigartakānām
Locativetraigartake traigartakayoḥ traigartakeṣu

Compound traigartaka -

Adverb -traigartakam -traigartakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria