Declension table of ?traidhātuka

Deva

NeuterSingularDualPlural
Nominativetraidhātukam traidhātuke traidhātukāni
Vocativetraidhātuka traidhātuke traidhātukāni
Accusativetraidhātukam traidhātuke traidhātukāni
Instrumentaltraidhātukena traidhātukābhyām traidhātukaiḥ
Dativetraidhātukāya traidhātukābhyām traidhātukebhyaḥ
Ablativetraidhātukāt traidhātukābhyām traidhātukebhyaḥ
Genitivetraidhātukasya traidhātukayoḥ traidhātukānām
Locativetraidhātuke traidhātukayoḥ traidhātukeṣu

Compound traidhātuka -

Adverb -traidhātukam -traidhātukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria