Declension table of ?traiṣṭubhī

Deva

FeminineSingularDualPlural
Nominativetraiṣṭubhī traiṣṭubhyau traiṣṭubhyaḥ
Vocativetraiṣṭubhi traiṣṭubhyau traiṣṭubhyaḥ
Accusativetraiṣṭubhīm traiṣṭubhyau traiṣṭubhīḥ
Instrumentaltraiṣṭubhyā traiṣṭubhībhyām traiṣṭubhībhiḥ
Dativetraiṣṭubhyai traiṣṭubhībhyām traiṣṭubhībhyaḥ
Ablativetraiṣṭubhyāḥ traiṣṭubhībhyām traiṣṭubhībhyaḥ
Genitivetraiṣṭubhyāḥ traiṣṭubhyoḥ traiṣṭubhīnām
Locativetraiṣṭubhyām traiṣṭubhyoḥ traiṣṭubhīṣu

Compound traiṣṭubhi - traiṣṭubhī -

Adverb -traiṣṭubhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria