Declension table of ?traiṣṭubha

Deva

NeuterSingularDualPlural
Nominativetraiṣṭubham traiṣṭubhe traiṣṭubhāni
Vocativetraiṣṭubha traiṣṭubhe traiṣṭubhāni
Accusativetraiṣṭubham traiṣṭubhe traiṣṭubhāni
Instrumentaltraiṣṭubhena traiṣṭubhābhyām traiṣṭubhaiḥ
Dativetraiṣṭubhāya traiṣṭubhābhyām traiṣṭubhebhyaḥ
Ablativetraiṣṭubhāt traiṣṭubhābhyām traiṣṭubhebhyaḥ
Genitivetraiṣṭubhasya traiṣṭubhayoḥ traiṣṭubhānām
Locativetraiṣṭubhe traiṣṭubhayoḥ traiṣṭubheṣu

Compound traiṣṭubha -

Adverb -traiṣṭubham -traiṣṭubhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria