Declension table of ?traiṣṭubha

Deva

MasculineSingularDualPlural
Nominativetraiṣṭubhaḥ traiṣṭubhau traiṣṭubhāḥ
Vocativetraiṣṭubha traiṣṭubhau traiṣṭubhāḥ
Accusativetraiṣṭubham traiṣṭubhau traiṣṭubhān
Instrumentaltraiṣṭubhena traiṣṭubhābhyām traiṣṭubhaiḥ traiṣṭubhebhiḥ
Dativetraiṣṭubhāya traiṣṭubhābhyām traiṣṭubhebhyaḥ
Ablativetraiṣṭubhāt traiṣṭubhābhyām traiṣṭubhebhyaḥ
Genitivetraiṣṭubhasya traiṣṭubhayoḥ traiṣṭubhānām
Locativetraiṣṭubhe traiṣṭubhayoḥ traiṣṭubheṣu

Compound traiṣṭubha -

Adverb -traiṣṭubham -traiṣṭubhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria