Declension table of ?trāyodaśā

Deva

FeminineSingularDualPlural
Nominativetrāyodaśā trāyodaśe trāyodaśāḥ
Vocativetrāyodaśe trāyodaśe trāyodaśāḥ
Accusativetrāyodaśām trāyodaśe trāyodaśāḥ
Instrumentaltrāyodaśayā trāyodaśābhyām trāyodaśābhiḥ
Dativetrāyodaśāyai trāyodaśābhyām trāyodaśābhyaḥ
Ablativetrāyodaśāyāḥ trāyodaśābhyām trāyodaśābhyaḥ
Genitivetrāyodaśāyāḥ trāyodaśayoḥ trāyodaśānām
Locativetrāyodaśāyām trāyodaśayoḥ trāyodaśāsu

Adverb -trāyodaśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria