Declension table of ?trāyodaśa

Deva

NeuterSingularDualPlural
Nominativetrāyodaśam trāyodaśe trāyodaśāni
Vocativetrāyodaśa trāyodaśe trāyodaśāni
Accusativetrāyodaśam trāyodaśe trāyodaśāni
Instrumentaltrāyodaśena trāyodaśābhyām trāyodaśaiḥ
Dativetrāyodaśāya trāyodaśābhyām trāyodaśebhyaḥ
Ablativetrāyodaśāt trāyodaśābhyām trāyodaśebhyaḥ
Genitivetrāyodaśasya trāyodaśayoḥ trāyodaśānām
Locativetrāyodaśe trāyodaśayoḥ trāyodaśeṣu

Compound trāyodaśa -

Adverb -trāyodaśam -trāyodaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria