Declension table of ?trāyodaśa

Deva

MasculineSingularDualPlural
Nominativetrāyodaśaḥ trāyodaśau trāyodaśāḥ
Vocativetrāyodaśa trāyodaśau trāyodaśāḥ
Accusativetrāyodaśam trāyodaśau trāyodaśān
Instrumentaltrāyodaśena trāyodaśābhyām trāyodaśaiḥ trāyodaśebhiḥ
Dativetrāyodaśāya trāyodaśābhyām trāyodaśebhyaḥ
Ablativetrāyodaśāt trāyodaśābhyām trāyodaśebhyaḥ
Genitivetrāyodaśasya trāyodaśayoḥ trāyodaśānām
Locativetrāyodaśe trāyodaśayoḥ trāyodaśeṣu

Compound trāyodaśa -

Adverb -trāyodaśam -trāyodaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria