Declension table of ?trāyamāṇikā

Deva

FeminineSingularDualPlural
Nominativetrāyamāṇikā trāyamāṇike trāyamāṇikāḥ
Vocativetrāyamāṇike trāyamāṇike trāyamāṇikāḥ
Accusativetrāyamāṇikām trāyamāṇike trāyamāṇikāḥ
Instrumentaltrāyamāṇikayā trāyamāṇikābhyām trāyamāṇikābhiḥ
Dativetrāyamāṇikāyai trāyamāṇikābhyām trāyamāṇikābhyaḥ
Ablativetrāyamāṇikāyāḥ trāyamāṇikābhyām trāyamāṇikābhyaḥ
Genitivetrāyamāṇikāyāḥ trāyamāṇikayoḥ trāyamāṇikānām
Locativetrāyamāṇikāyām trāyamāṇikayoḥ trāyamāṇikāsu

Adverb -trāyamāṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria