Declension table of ?trāyamāṇā

Deva

FeminineSingularDualPlural
Nominativetrāyamāṇā trāyamāṇe trāyamāṇāḥ
Vocativetrāyamāṇe trāyamāṇe trāyamāṇāḥ
Accusativetrāyamāṇām trāyamāṇe trāyamāṇāḥ
Instrumentaltrāyamāṇayā trāyamāṇābhyām trāyamāṇābhiḥ
Dativetrāyamāṇāyai trāyamāṇābhyām trāyamāṇābhyaḥ
Ablativetrāyamāṇāyāḥ trāyamāṇābhyām trāyamāṇābhyaḥ
Genitivetrāyamāṇāyāḥ trāyamāṇayoḥ trāyamāṇānām
Locativetrāyamāṇāyām trāyamāṇayoḥ trāyamāṇāsu

Adverb -trāyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria