Declension table of ?trāsadasyava

Deva

NeuterSingularDualPlural
Nominativetrāsadasyavam trāsadasyave trāsadasyavāni
Vocativetrāsadasyava trāsadasyave trāsadasyavāni
Accusativetrāsadasyavam trāsadasyave trāsadasyavāni
Instrumentaltrāsadasyavena trāsadasyavābhyām trāsadasyavaiḥ
Dativetrāsadasyavāya trāsadasyavābhyām trāsadasyavebhyaḥ
Ablativetrāsadasyavāt trāsadasyavābhyām trāsadasyavebhyaḥ
Genitivetrāsadasyavasya trāsadasyavayoḥ trāsadasyavānām
Locativetrāsadasyave trāsadasyavayoḥ trāsadasyaveṣu

Compound trāsadasyava -

Adverb -trāsadasyavam -trāsadasyavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria