Declension table of ?trāsadasyavaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | trāsadasyavaḥ | trāsadasyavau | trāsadasyavāḥ |
Vocative | trāsadasyava | trāsadasyavau | trāsadasyavāḥ |
Accusative | trāsadasyavam | trāsadasyavau | trāsadasyavān |
Instrumental | trāsadasyavena | trāsadasyavābhyām | trāsadasyavaiḥ |
Dative | trāsadasyavāya | trāsadasyavābhyām | trāsadasyavebhyaḥ |
Ablative | trāsadasyavāt | trāsadasyavābhyām | trāsadasyavebhyaḥ |
Genitive | trāsadasyavasya | trāsadasyavayoḥ | trāsadasyavānām |
Locative | trāsadasyave | trāsadasyavayoḥ | trāsadasyaveṣu |