Declension table of ?trāsadasyava

Deva

MasculineSingularDualPlural
Nominativetrāsadasyavaḥ trāsadasyavau trāsadasyavāḥ
Vocativetrāsadasyava trāsadasyavau trāsadasyavāḥ
Accusativetrāsadasyavam trāsadasyavau trāsadasyavān
Instrumentaltrāsadasyavena trāsadasyavābhyām trāsadasyavaiḥ trāsadasyavebhiḥ
Dativetrāsadasyavāya trāsadasyavābhyām trāsadasyavebhyaḥ
Ablativetrāsadasyavāt trāsadasyavābhyām trāsadasyavebhyaḥ
Genitivetrāsadasyavasya trāsadasyavayoḥ trāsadasyavānām
Locativetrāsadasyave trāsadasyavayoḥ trāsadasyaveṣu

Compound trāsadasyava -

Adverb -trāsadasyavam -trāsadasyavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria