Declension table of ?trāsadāyinī

Deva

FeminineSingularDualPlural
Nominativetrāsadāyinī trāsadāyinyau trāsadāyinyaḥ
Vocativetrāsadāyini trāsadāyinyau trāsadāyinyaḥ
Accusativetrāsadāyinīm trāsadāyinyau trāsadāyinīḥ
Instrumentaltrāsadāyinyā trāsadāyinībhyām trāsadāyinībhiḥ
Dativetrāsadāyinyai trāsadāyinībhyām trāsadāyinībhyaḥ
Ablativetrāsadāyinyāḥ trāsadāyinībhyām trāsadāyinībhyaḥ
Genitivetrāsadāyinyāḥ trāsadāyinyoḥ trāsadāyinīnām
Locativetrāsadāyinyām trāsadāyinyoḥ trāsadāyinīṣu

Compound trāsadāyini - trāsadāyinī -

Adverb -trāsadāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria