Declension table of ?trāpuṣa

Deva

NeuterSingularDualPlural
Nominativetrāpuṣam trāpuṣe trāpuṣāṇi
Vocativetrāpuṣa trāpuṣe trāpuṣāṇi
Accusativetrāpuṣam trāpuṣe trāpuṣāṇi
Instrumentaltrāpuṣeṇa trāpuṣābhyām trāpuṣaiḥ
Dativetrāpuṣāya trāpuṣābhyām trāpuṣebhyaḥ
Ablativetrāpuṣāt trāpuṣābhyām trāpuṣebhyaḥ
Genitivetrāpuṣasya trāpuṣayoḥ trāpuṣāṇām
Locativetrāpuṣe trāpuṣayoḥ trāpuṣeṣu

Compound trāpuṣa -

Adverb -trāpuṣam -trāpuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria