Declension table of ?toyavat

Deva

MasculineSingularDualPlural
Nominativetoyavān toyavantau toyavantaḥ
Vocativetoyavan toyavantau toyavantaḥ
Accusativetoyavantam toyavantau toyavataḥ
Instrumentaltoyavatā toyavadbhyām toyavadbhiḥ
Dativetoyavate toyavadbhyām toyavadbhyaḥ
Ablativetoyavataḥ toyavadbhyām toyavadbhyaḥ
Genitivetoyavataḥ toyavatoḥ toyavatām
Locativetoyavati toyavatoḥ toyavatsu

Compound toyavat -

Adverb -toyavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria