Declension table of ?toyasūcaka

Deva

MasculineSingularDualPlural
Nominativetoyasūcakaḥ toyasūcakau toyasūcakāḥ
Vocativetoyasūcaka toyasūcakau toyasūcakāḥ
Accusativetoyasūcakam toyasūcakau toyasūcakān
Instrumentaltoyasūcakena toyasūcakābhyām toyasūcakaiḥ toyasūcakebhiḥ
Dativetoyasūcakāya toyasūcakābhyām toyasūcakebhyaḥ
Ablativetoyasūcakāt toyasūcakābhyām toyasūcakebhyaḥ
Genitivetoyasūcakasya toyasūcakayoḥ toyasūcakānām
Locativetoyasūcake toyasūcakayoḥ toyasūcakeṣu

Compound toyasūcaka -

Adverb -toyasūcakam -toyasūcakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria