Declension table of ?toyanīvī

Deva

FeminineSingularDualPlural
Nominativetoyanīvī toyanīvyau toyanīvyaḥ
Vocativetoyanīvi toyanīvyau toyanīvyaḥ
Accusativetoyanīvīm toyanīvyau toyanīvīḥ
Instrumentaltoyanīvyā toyanīvībhyām toyanīvībhiḥ
Dativetoyanīvyai toyanīvībhyām toyanīvībhyaḥ
Ablativetoyanīvyāḥ toyanīvībhyām toyanīvībhyaḥ
Genitivetoyanīvyāḥ toyanīvyoḥ toyanīvīnām
Locativetoyanīvyām toyanīvyoḥ toyanīvīṣu

Compound toyanīvi - toyanīvī -

Adverb -toyanīvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria