Declension table of ?toyādhivāsinī

Deva

FeminineSingularDualPlural
Nominativetoyādhivāsinī toyādhivāsinyau toyādhivāsinyaḥ
Vocativetoyādhivāsini toyādhivāsinyau toyādhivāsinyaḥ
Accusativetoyādhivāsinīm toyādhivāsinyau toyādhivāsinīḥ
Instrumentaltoyādhivāsinyā toyādhivāsinībhyām toyādhivāsinībhiḥ
Dativetoyādhivāsinyai toyādhivāsinībhyām toyādhivāsinībhyaḥ
Ablativetoyādhivāsinyāḥ toyādhivāsinībhyām toyādhivāsinībhyaḥ
Genitivetoyādhivāsinyāḥ toyādhivāsinyoḥ toyādhivāsinīnām
Locativetoyādhivāsinyām toyādhivāsinyoḥ toyādhivāsinīṣu

Compound toyādhivāsini - toyādhivāsinī -

Adverb -toyādhivāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria