Declension table of ?tokavatī

Deva

FeminineSingularDualPlural
Nominativetokavatī tokavatyau tokavatyaḥ
Vocativetokavati tokavatyau tokavatyaḥ
Accusativetokavatīm tokavatyau tokavatīḥ
Instrumentaltokavatyā tokavatībhyām tokavatībhiḥ
Dativetokavatyai tokavatībhyām tokavatībhyaḥ
Ablativetokavatyāḥ tokavatībhyām tokavatībhyaḥ
Genitivetokavatyāḥ tokavatyoḥ tokavatīnām
Locativetokavatyām tokavatyoḥ tokavatīṣu

Compound tokavati - tokavatī -

Adverb -tokavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria