Declension table of ?tokasāti

Deva

FeminineSingularDualPlural
Nominativetokasātiḥ tokasātī tokasātayaḥ
Vocativetokasāte tokasātī tokasātayaḥ
Accusativetokasātim tokasātī tokasātīḥ
Instrumentaltokasātyā tokasātibhyām tokasātibhiḥ
Dativetokasātyai tokasātaye tokasātibhyām tokasātibhyaḥ
Ablativetokasātyāḥ tokasāteḥ tokasātibhyām tokasātibhyaḥ
Genitivetokasātyāḥ tokasāteḥ tokasātyoḥ tokasātīnām
Locativetokasātyām tokasātau tokasātyoḥ tokasātiṣu

Compound tokasāti -

Adverb -tokasāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria