Declension table of ?todita

Deva

MasculineSingularDualPlural
Nominativetoditaḥ toditau toditāḥ
Vocativetodita toditau toditāḥ
Accusativetoditam toditau toditān
Instrumentaltoditena toditābhyām toditaiḥ toditebhiḥ
Dativetoditāya toditābhyām toditebhyaḥ
Ablativetoditāt toditābhyām toditebhyaḥ
Genitivetoditasya toditayoḥ toditānām
Locativetodite toditayoḥ toditeṣu

Compound todita -

Adverb -toditam -toditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria