Declension table of ?toṣiṇī

Deva

FeminineSingularDualPlural
Nominativetoṣiṇī toṣiṇyau toṣiṇyaḥ
Vocativetoṣiṇi toṣiṇyau toṣiṇyaḥ
Accusativetoṣiṇīm toṣiṇyau toṣiṇīḥ
Instrumentaltoṣiṇyā toṣiṇībhyām toṣiṇībhiḥ
Dativetoṣiṇyai toṣiṇībhyām toṣiṇībhyaḥ
Ablativetoṣiṇyāḥ toṣiṇībhyām toṣiṇībhyaḥ
Genitivetoṣiṇyāḥ toṣiṇyoḥ toṣiṇīnām
Locativetoṣiṇyām toṣiṇyoḥ toṣiṇīṣu

Compound toṣiṇi - toṣiṇī -

Adverb -toṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria