Declension table of ?toṣayitavya

Deva

NeuterSingularDualPlural
Nominativetoṣayitavyam toṣayitavye toṣayitavyāni
Vocativetoṣayitavya toṣayitavye toṣayitavyāni
Accusativetoṣayitavyam toṣayitavye toṣayitavyāni
Instrumentaltoṣayitavyena toṣayitavyābhyām toṣayitavyaiḥ
Dativetoṣayitavyāya toṣayitavyābhyām toṣayitavyebhyaḥ
Ablativetoṣayitavyāt toṣayitavyābhyām toṣayitavyebhyaḥ
Genitivetoṣayitavyasya toṣayitavyayoḥ toṣayitavyānām
Locativetoṣayitavye toṣayitavyayoḥ toṣayitavyeṣu

Compound toṣayitavya -

Adverb -toṣayitavyam -toṣayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria