Declension table of ?toṣaka

Deva

NeuterSingularDualPlural
Nominativetoṣakam toṣake toṣakāṇi
Vocativetoṣaka toṣake toṣakāṇi
Accusativetoṣakam toṣake toṣakāṇi
Instrumentaltoṣakeṇa toṣakābhyām toṣakaiḥ
Dativetoṣakāya toṣakābhyām toṣakebhyaḥ
Ablativetoṣakāt toṣakābhyām toṣakebhyaḥ
Genitivetoṣakasya toṣakayoḥ toṣakāṇām
Locativetoṣake toṣakayoḥ toṣakeṣu

Compound toṣaka -

Adverb -toṣakam -toṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria