Declension table of ?toṣaka

Deva

MasculineSingularDualPlural
Nominativetoṣakaḥ toṣakau toṣakāḥ
Vocativetoṣaka toṣakau toṣakāḥ
Accusativetoṣakam toṣakau toṣakān
Instrumentaltoṣakeṇa toṣakābhyām toṣakaiḥ toṣakebhiḥ
Dativetoṣakāya toṣakābhyām toṣakebhyaḥ
Ablativetoṣakāt toṣakābhyām toṣakebhyaḥ
Genitivetoṣakasya toṣakayoḥ toṣakāṇām
Locativetoṣake toṣakayoḥ toṣakeṣu

Compound toṣaka -

Adverb -toṣakam -toṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria