Declension table of ?toṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativetoṣaṇīyā toṣaṇīye toṣaṇīyāḥ
Vocativetoṣaṇīye toṣaṇīye toṣaṇīyāḥ
Accusativetoṣaṇīyām toṣaṇīye toṣaṇīyāḥ
Instrumentaltoṣaṇīyayā toṣaṇīyābhyām toṣaṇīyābhiḥ
Dativetoṣaṇīyāyai toṣaṇīyābhyām toṣaṇīyābhyaḥ
Ablativetoṣaṇīyāyāḥ toṣaṇīyābhyām toṣaṇīyābhyaḥ
Genitivetoṣaṇīyāyāḥ toṣaṇīyayoḥ toṣaṇīyānām
Locativetoṣaṇīyāyām toṣaṇīyayoḥ toṣaṇīyāsu

Adverb -toṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria