Declension table of ?toṣaṇīya

Deva

MasculineSingularDualPlural
Nominativetoṣaṇīyaḥ toṣaṇīyau toṣaṇīyāḥ
Vocativetoṣaṇīya toṣaṇīyau toṣaṇīyāḥ
Accusativetoṣaṇīyam toṣaṇīyau toṣaṇīyān
Instrumentaltoṣaṇīyena toṣaṇīyābhyām toṣaṇīyaiḥ toṣaṇīyebhiḥ
Dativetoṣaṇīyāya toṣaṇīyābhyām toṣaṇīyebhyaḥ
Ablativetoṣaṇīyāt toṣaṇīyābhyām toṣaṇīyebhyaḥ
Genitivetoṣaṇīyasya toṣaṇīyayoḥ toṣaṇīyānām
Locativetoṣaṇīye toṣaṇīyayoḥ toṣaṇīyeṣu

Compound toṣaṇīya -

Adverb -toṣaṇīyam -toṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria