Declension table of ?titikṣita

Deva

MasculineSingularDualPlural
Nominativetitikṣitaḥ titikṣitau titikṣitāḥ
Vocativetitikṣita titikṣitau titikṣitāḥ
Accusativetitikṣitam titikṣitau titikṣitān
Instrumentaltitikṣitena titikṣitābhyām titikṣitaiḥ titikṣitebhiḥ
Dativetitikṣitāya titikṣitābhyām titikṣitebhyaḥ
Ablativetitikṣitāt titikṣitābhyām titikṣitebhyaḥ
Genitivetitikṣitasya titikṣitayoḥ titikṣitānām
Locativetitikṣite titikṣitayoḥ titikṣiteṣu

Compound titikṣita -

Adverb -titikṣitam -titikṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria