Declension table of ?titikṣa

Deva

MasculineSingularDualPlural
Nominativetitikṣaḥ titikṣau titikṣāḥ
Vocativetitikṣa titikṣau titikṣāḥ
Accusativetitikṣam titikṣau titikṣān
Instrumentaltitikṣeṇa titikṣābhyām titikṣaiḥ titikṣebhiḥ
Dativetitikṣāya titikṣābhyām titikṣebhyaḥ
Ablativetitikṣāt titikṣābhyām titikṣebhyaḥ
Genitivetitikṣasya titikṣayoḥ titikṣāṇām
Locativetitikṣe titikṣayoḥ titikṣeṣu

Compound titikṣa -

Adverb -titikṣam -titikṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria