Declension table of ?tithiviveka

Deva

MasculineSingularDualPlural
Nominativetithivivekaḥ tithivivekau tithivivekāḥ
Vocativetithiviveka tithivivekau tithivivekāḥ
Accusativetithivivekam tithivivekau tithivivekān
Instrumentaltithivivekena tithivivekābhyām tithivivekaiḥ tithivivekebhiḥ
Dativetithivivekāya tithivivekābhyām tithivivekebhyaḥ
Ablativetithivivekāt tithivivekābhyām tithivivekebhyaḥ
Genitivetithivivekasya tithivivekayoḥ tithivivekānām
Locativetithiviveke tithivivekayoḥ tithivivekeṣu

Compound tithiviveka -

Adverb -tithivivekam -tithivivekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria