Declension table of ?tithivārayoga

Deva

MasculineSingularDualPlural
Nominativetithivārayogaḥ tithivārayogau tithivārayogāḥ
Vocativetithivārayoga tithivārayogau tithivārayogāḥ
Accusativetithivārayogam tithivārayogau tithivārayogān
Instrumentaltithivārayogeṇa tithivārayogābhyām tithivārayogaiḥ tithivārayogebhiḥ
Dativetithivārayogāya tithivārayogābhyām tithivārayogebhyaḥ
Ablativetithivārayogāt tithivārayogābhyām tithivārayogebhyaḥ
Genitivetithivārayogasya tithivārayogayoḥ tithivārayogāṇām
Locativetithivārayoge tithivārayogayoḥ tithivārayogeṣu

Compound tithivārayoga -

Adverb -tithivārayogam -tithivārayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria