Declension table of tithitattva

Deva

NeuterSingularDualPlural
Nominativetithitattvam tithitattve tithitattvāni
Vocativetithitattva tithitattve tithitattvāni
Accusativetithitattvam tithitattve tithitattvāni
Instrumentaltithitattvena tithitattvābhyām tithitattvaiḥ
Dativetithitattvāya tithitattvābhyām tithitattvebhyaḥ
Ablativetithitattvāt tithitattvābhyām tithitattvebhyaḥ
Genitivetithitattvasya tithitattvayoḥ tithitattvānām
Locativetithitattve tithitattvayoḥ tithitattveṣu

Compound tithitattva -

Adverb -tithitattvam -tithitattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria