Declension table of ?tithiprakaraṇa

Deva

NeuterSingularDualPlural
Nominativetithiprakaraṇam tithiprakaraṇe tithiprakaraṇāni
Vocativetithiprakaraṇa tithiprakaraṇe tithiprakaraṇāni
Accusativetithiprakaraṇam tithiprakaraṇe tithiprakaraṇāni
Instrumentaltithiprakaraṇena tithiprakaraṇābhyām tithiprakaraṇaiḥ
Dativetithiprakaraṇāya tithiprakaraṇābhyām tithiprakaraṇebhyaḥ
Ablativetithiprakaraṇāt tithiprakaraṇābhyām tithiprakaraṇebhyaḥ
Genitivetithiprakaraṇasya tithiprakaraṇayoḥ tithiprakaraṇānām
Locativetithiprakaraṇe tithiprakaraṇayoḥ tithiprakaraṇeṣu

Compound tithiprakaraṇa -

Adverb -tithiprakaraṇam -tithiprakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria