Declension table of ?tithipati

Deva

MasculineSingularDualPlural
Nominativetithipatiḥ tithipatī tithipatayaḥ
Vocativetithipate tithipatī tithipatayaḥ
Accusativetithipatim tithipatī tithipatīn
Instrumentaltithipatinā tithipatibhyām tithipatibhiḥ
Dativetithipataye tithipatibhyām tithipatibhyaḥ
Ablativetithipateḥ tithipatibhyām tithipatibhyaḥ
Genitivetithipateḥ tithipatyoḥ tithipatīnām
Locativetithipatau tithipatyoḥ tithipatiṣu

Compound tithipati -

Adverb -tithipati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria