Declension table of ?tithīśa

Deva

MasculineSingularDualPlural
Nominativetithīśaḥ tithīśau tithīśāḥ
Vocativetithīśa tithīśau tithīśāḥ
Accusativetithīśam tithīśau tithīśān
Instrumentaltithīśena tithīśābhyām tithīśaiḥ tithīśebhiḥ
Dativetithīśāya tithīśābhyām tithīśebhyaḥ
Ablativetithīśāt tithīśābhyām tithīśebhyaḥ
Genitivetithīśasya tithīśayoḥ tithīśānām
Locativetithīśe tithīśayoḥ tithīśeṣu

Compound tithīśa -

Adverb -tithīśam -tithīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria