Declension table of ?tithidvaita

Deva

NeuterSingularDualPlural
Nominativetithidvaitam tithidvaite tithidvaitāni
Vocativetithidvaita tithidvaite tithidvaitāni
Accusativetithidvaitam tithidvaite tithidvaitāni
Instrumentaltithidvaitena tithidvaitābhyām tithidvaitaiḥ
Dativetithidvaitāya tithidvaitābhyām tithidvaitebhyaḥ
Ablativetithidvaitāt tithidvaitābhyām tithidvaitebhyaḥ
Genitivetithidvaitasya tithidvaitayoḥ tithidvaitānām
Locativetithidvaite tithidvaitayoḥ tithidvaiteṣu

Compound tithidvaita -

Adverb -tithidvaitam -tithidvaitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria