Declension table of ?tithidvaidhaprakaraṇa

Deva

NeuterSingularDualPlural
Nominativetithidvaidhaprakaraṇam tithidvaidhaprakaraṇe tithidvaidhaprakaraṇāni
Vocativetithidvaidhaprakaraṇa tithidvaidhaprakaraṇe tithidvaidhaprakaraṇāni
Accusativetithidvaidhaprakaraṇam tithidvaidhaprakaraṇe tithidvaidhaprakaraṇāni
Instrumentaltithidvaidhaprakaraṇena tithidvaidhaprakaraṇābhyām tithidvaidhaprakaraṇaiḥ
Dativetithidvaidhaprakaraṇāya tithidvaidhaprakaraṇābhyām tithidvaidhaprakaraṇebhyaḥ
Ablativetithidvaidhaprakaraṇāt tithidvaidhaprakaraṇābhyām tithidvaidhaprakaraṇebhyaḥ
Genitivetithidvaidhaprakaraṇasya tithidvaidhaprakaraṇayoḥ tithidvaidhaprakaraṇānām
Locativetithidvaidhaprakaraṇe tithidvaidhaprakaraṇayoḥ tithidvaidhaprakaraṇeṣu

Compound tithidvaidhaprakaraṇa -

Adverb -tithidvaidhaprakaraṇam -tithidvaidhaprakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria