Declension table of ?tiryakprekṣin

Deva

NeuterSingularDualPlural
Nominativetiryakprekṣi tiryakprekṣiṇī tiryakprekṣīṇi
Vocativetiryakprekṣin tiryakprekṣi tiryakprekṣiṇī tiryakprekṣīṇi
Accusativetiryakprekṣi tiryakprekṣiṇī tiryakprekṣīṇi
Instrumentaltiryakprekṣiṇā tiryakprekṣibhyām tiryakprekṣibhiḥ
Dativetiryakprekṣiṇe tiryakprekṣibhyām tiryakprekṣibhyaḥ
Ablativetiryakprekṣiṇaḥ tiryakprekṣibhyām tiryakprekṣibhyaḥ
Genitivetiryakprekṣiṇaḥ tiryakprekṣiṇoḥ tiryakprekṣiṇām
Locativetiryakprekṣiṇi tiryakprekṣiṇoḥ tiryakprekṣiṣu

Compound tiryakprekṣi -

Adverb -tiryakprekṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria