Declension table of ?tiryakprekṣaṇa

Deva

MasculineSingularDualPlural
Nominativetiryakprekṣaṇaḥ tiryakprekṣaṇau tiryakprekṣaṇāḥ
Vocativetiryakprekṣaṇa tiryakprekṣaṇau tiryakprekṣaṇāḥ
Accusativetiryakprekṣaṇam tiryakprekṣaṇau tiryakprekṣaṇān
Instrumentaltiryakprekṣaṇena tiryakprekṣaṇābhyām tiryakprekṣaṇaiḥ tiryakprekṣaṇebhiḥ
Dativetiryakprekṣaṇāya tiryakprekṣaṇābhyām tiryakprekṣaṇebhyaḥ
Ablativetiryakprekṣaṇāt tiryakprekṣaṇābhyām tiryakprekṣaṇebhyaḥ
Genitivetiryakprekṣaṇasya tiryakprekṣaṇayoḥ tiryakprekṣaṇānām
Locativetiryakprekṣaṇe tiryakprekṣaṇayoḥ tiryakprekṣaṇeṣu

Compound tiryakprekṣaṇa -

Adverb -tiryakprekṣaṇam -tiryakprekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria