Declension table of ?tiryakpratimukhāgata

Deva

NeuterSingularDualPlural
Nominativetiryakpratimukhāgatam tiryakpratimukhāgate tiryakpratimukhāgatāni
Vocativetiryakpratimukhāgata tiryakpratimukhāgate tiryakpratimukhāgatāni
Accusativetiryakpratimukhāgatam tiryakpratimukhāgate tiryakpratimukhāgatāni
Instrumentaltiryakpratimukhāgatena tiryakpratimukhāgatābhyām tiryakpratimukhāgataiḥ
Dativetiryakpratimukhāgatāya tiryakpratimukhāgatābhyām tiryakpratimukhāgatebhyaḥ
Ablativetiryakpratimukhāgatāt tiryakpratimukhāgatābhyām tiryakpratimukhāgatebhyaḥ
Genitivetiryakpratimukhāgatasya tiryakpratimukhāgatayoḥ tiryakpratimukhāgatānām
Locativetiryakpratimukhāgate tiryakpratimukhāgatayoḥ tiryakpratimukhāgateṣu

Compound tiryakpratimukhāgata -

Adverb -tiryakpratimukhāgatam -tiryakpratimukhāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria