Declension table of ?tiryakpramāṇa

Deva

NeuterSingularDualPlural
Nominativetiryakpramāṇam tiryakpramāṇe tiryakpramāṇāni
Vocativetiryakpramāṇa tiryakpramāṇe tiryakpramāṇāni
Accusativetiryakpramāṇam tiryakpramāṇe tiryakpramāṇāni
Instrumentaltiryakpramāṇena tiryakpramāṇābhyām tiryakpramāṇaiḥ
Dativetiryakpramāṇāya tiryakpramāṇābhyām tiryakpramāṇebhyaḥ
Ablativetiryakpramāṇāt tiryakpramāṇābhyām tiryakpramāṇebhyaḥ
Genitivetiryakpramāṇasya tiryakpramāṇayoḥ tiryakpramāṇānām
Locativetiryakpramāṇe tiryakpramāṇayoḥ tiryakpramāṇeṣu

Compound tiryakpramāṇa -

Adverb -tiryakpramāṇam -tiryakpramāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria