Declension table of ?tiryakkṣipta

Deva

NeuterSingularDualPlural
Nominativetiryakkṣiptam tiryakkṣipte tiryakkṣiptāni
Vocativetiryakkṣipta tiryakkṣipte tiryakkṣiptāni
Accusativetiryakkṣiptam tiryakkṣipte tiryakkṣiptāni
Instrumentaltiryakkṣiptena tiryakkṣiptābhyām tiryakkṣiptaiḥ
Dativetiryakkṣiptāya tiryakkṣiptābhyām tiryakkṣiptebhyaḥ
Ablativetiryakkṣiptāt tiryakkṣiptābhyām tiryakkṣiptebhyaḥ
Genitivetiryakkṣiptasya tiryakkṣiptayoḥ tiryakkṣiptānām
Locativetiryakkṣipte tiryakkṣiptayoḥ tiryakkṣipteṣu

Compound tiryakkṣipta -

Adverb -tiryakkṣiptam -tiryakkṣiptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria