Declension table of ?tiryagyāta

Deva

NeuterSingularDualPlural
Nominativetiryagyātam tiryagyāte tiryagyātāni
Vocativetiryagyāta tiryagyāte tiryagyātāni
Accusativetiryagyātam tiryagyāte tiryagyātāni
Instrumentaltiryagyātena tiryagyātābhyām tiryagyātaiḥ
Dativetiryagyātāya tiryagyātābhyām tiryagyātebhyaḥ
Ablativetiryagyātāt tiryagyātābhyām tiryagyātebhyaḥ
Genitivetiryagyātasya tiryagyātayoḥ tiryagyātānām
Locativetiryagyāte tiryagyātayoḥ tiryagyāteṣu

Compound tiryagyāta -

Adverb -tiryagyātam -tiryagyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria