Declension table of ?tiryagvisaṃsarpin

Deva

NeuterSingularDualPlural
Nominativetiryagvisaṃsarpi tiryagvisaṃsarpiṇī tiryagvisaṃsarpīṇi
Vocativetiryagvisaṃsarpin tiryagvisaṃsarpi tiryagvisaṃsarpiṇī tiryagvisaṃsarpīṇi
Accusativetiryagvisaṃsarpi tiryagvisaṃsarpiṇī tiryagvisaṃsarpīṇi
Instrumentaltiryagvisaṃsarpiṇā tiryagvisaṃsarpibhyām tiryagvisaṃsarpibhiḥ
Dativetiryagvisaṃsarpiṇe tiryagvisaṃsarpibhyām tiryagvisaṃsarpibhyaḥ
Ablativetiryagvisaṃsarpiṇaḥ tiryagvisaṃsarpibhyām tiryagvisaṃsarpibhyaḥ
Genitivetiryagvisaṃsarpiṇaḥ tiryagvisaṃsarpiṇoḥ tiryagvisaṃsarpiṇām
Locativetiryagvisaṃsarpiṇi tiryagvisaṃsarpiṇoḥ tiryagvisaṃsarpiṣu

Compound tiryagvisaṃsarpi -

Adverb -tiryagvisaṃsarpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria