Declension table of ?tiryagviddha

Deva

NeuterSingularDualPlural
Nominativetiryagviddham tiryagviddhe tiryagviddhāni
Vocativetiryagviddha tiryagviddhe tiryagviddhāni
Accusativetiryagviddham tiryagviddhe tiryagviddhāni
Instrumentaltiryagviddhena tiryagviddhābhyām tiryagviddhaiḥ
Dativetiryagviddhāya tiryagviddhābhyām tiryagviddhebhyaḥ
Ablativetiryagviddhāt tiryagviddhābhyām tiryagviddhebhyaḥ
Genitivetiryagviddhasya tiryagviddhayoḥ tiryagviddhānām
Locativetiryagviddhe tiryagviddhayoḥ tiryagviddheṣu

Compound tiryagviddha -

Adverb -tiryagviddham -tiryagviddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria