Declension table of ?tiryagjāti

Deva

MasculineSingularDualPlural
Nominativetiryagjātiḥ tiryagjātī tiryagjātayaḥ
Vocativetiryagjāte tiryagjātī tiryagjātayaḥ
Accusativetiryagjātim tiryagjātī tiryagjātīn
Instrumentaltiryagjātinā tiryagjātibhyām tiryagjātibhiḥ
Dativetiryagjātaye tiryagjātibhyām tiryagjātibhyaḥ
Ablativetiryagjāteḥ tiryagjātibhyām tiryagjātibhyaḥ
Genitivetiryagjāteḥ tiryagjātyoḥ tiryagjātīnām
Locativetiryagjātau tiryagjātyoḥ tiryagjātiṣu

Compound tiryagjāti -

Adverb -tiryagjāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria