Declension table of ?tiryagīśa

Deva

MasculineSingularDualPlural
Nominativetiryagīśaḥ tiryagīśau tiryagīśāḥ
Vocativetiryagīśa tiryagīśau tiryagīśāḥ
Accusativetiryagīśam tiryagīśau tiryagīśān
Instrumentaltiryagīśena tiryagīśābhyām tiryagīśaiḥ tiryagīśebhiḥ
Dativetiryagīśāya tiryagīśābhyām tiryagīśebhyaḥ
Ablativetiryagīśāt tiryagīśābhyām tiryagīśebhyaḥ
Genitivetiryagīśasya tiryagīśayoḥ tiryagīśānām
Locativetiryagīśe tiryagīśayoḥ tiryagīśeṣu

Compound tiryagīśa -

Adverb -tiryagīśam -tiryagīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria