Declension table of ?tiryagīkṣā

Deva

FeminineSingularDualPlural
Nominativetiryagīkṣā tiryagīkṣe tiryagīkṣāḥ
Vocativetiryagīkṣe tiryagīkṣe tiryagīkṣāḥ
Accusativetiryagīkṣām tiryagīkṣe tiryagīkṣāḥ
Instrumentaltiryagīkṣayā tiryagīkṣābhyām tiryagīkṣābhiḥ
Dativetiryagīkṣāyai tiryagīkṣābhyām tiryagīkṣābhyaḥ
Ablativetiryagīkṣāyāḥ tiryagīkṣābhyām tiryagīkṣābhyaḥ
Genitivetiryagīkṣāyāḥ tiryagīkṣayoḥ tiryagīkṣāṇām
Locativetiryagīkṣāyām tiryagīkṣayoḥ tiryagīkṣāsu

Adverb -tiryagīkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria